Khuddakanikāye

Suttanipātapāḷi

5. Pārāyanavaggo

15. Mogharājamāṇavapucchā

1122.

‘‘Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi, byākarotīti me sutaṃ.

1123.

‘‘Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.

1124.

‘‘Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’’.

1125.

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Mogharājamāṇavapucchā pannarasamā niṭṭhitā.

16. Piṅgiyamāṇavapucchā

1126.

‘‘Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)

Nettā na suddhā savanaṃ na phāsu;

Māhaṃ nassaṃ momuho antarāva

Ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ’’.

1127.

‘‘Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṃ piṅgiya appamatto,

Jahassu rūpaṃ apunabbhavāya’’.

1128.

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;

Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ’’.

1129.

‘‘Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)

Santāpajāte jarasā parete;

Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā’’ti.

Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.


 Home Oben Zum Index Zurueck Voraus