1122.
‘‘Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)
Na me byākāsi cakkhumā;
Yāvatatiyañca devīsi, byākarotīti me sutaṃ.
1123.
‘‘Ayaṃ loko paro loko, brahmaloko sadevako;
Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.
1124.
‘‘Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’’.
1125.
‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.
Mogharājamāṇavapucchā pannarasamā niṭṭhitā.
1126.
‘‘Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ’’.
1127.
‘‘Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
Jahassu rūpaṃ apunabbhavāya’’.
1128.
‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ’’.
1129.
‘‘Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā’’ti.
Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.