Khuddakanikāye

Suttanipātapāḷi

5. Pārāyanavaggo

Pārāyanatthutigāthā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti, tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.

1130.

Ajito tissametteyyo, puṇṇako atha mettagū;

Dhotako upasīvo ca, nando ca atha hemako.

1131.

Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

1132.

Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;

Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.

1133.

Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;

Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.

1134.

Te tositā cakkhumatā, buddhenādiccabandhunā;

Brahmacariyamacariṃsu, varapaññassa santike.

1135.

Ekamekassa pañhassa, yathā buddhena desitaṃ;

Tathā yo paṭipajjeyya, gacche pāraṃ apārato.

1136.

Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;

Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.

Pārāyanānugītigāthā

1137.

‘‘Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)

Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;

Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.

1138.

‘‘Pahīnamalamohassa, mānamakkhappahāyino;

Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.

1139.

‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhapahīno, saccavhayo brahme upāsito me.

1140.

‘‘Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;

Evaṃ pahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.

1141.

‘‘Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;

Iccāsi iti bhavissati;

Sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.

1142.

‘‘Eko tamanudāsino, jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.

1143.

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci’’.

1144.

‘‘Kiṃnu tamhā vippavasasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

1145.

‘‘Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci’’.

1146.

‘‘Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

1147.

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

1148.

‘‘Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.

1149.

‘‘Saddhā ca pīti ca mano sati ca, nāpenti me gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.

1150.

‘‘Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;

Saṃkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

1151.

‘‘Paṅke sayāno pariphandamāno, dīpā dīpaṃ upaplaviṃ [upallaviṃ (syā. niddesa)];

Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ’’.

1152.

‘‘Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavi gotamo ca;

Evameva tvampi pamuñcassu saddhaṃ,

Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ’’ [maccudheyyapāraṃ (sī.)].

1153.

‘‘Esa bhiyyo pasīdāmi, sutvāna munino vaco;

Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.

1154.

‘‘Adhideve abhiññāya, sabbaṃ vedi varovaraṃ [paro varaṃ (sī. syā.), paro paraṃ (niddesa)];

Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

1155.

‘‘Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta’’nti.

Pārāyanavaggo pañcamo niṭṭhito.

Suttuddānaṃ –

1.

Urago [imā uddānagāthāyo sī. pī. potthakesu na santi] dhaniyopi ca, khaggavisāṇo kasi ca;

Cundo bhavo punadeva, vasalo ca karaṇīyañca;

Hemavato atha yakkho, vijayasuttaṃ munisuttavaranti.

2.

Paṭhamakaṭṭhavaro varavaggo, dvādasasuttadharo suvibhatto;

Desito cakkhumatā vimalena, suyyati vaggavaro uragoti.

3.

Ratanāmagandho hirimaṅgalanāmo, sucilomakapilo ca brāhmaṇadhammo;

Nāvā [nātha (ka.)] kiṃsīlauṭṭhahano ca, rāhulo ca punapi vaṅgīso.

4.

Sammāparibbājanīyopi cettha, dhammikasuttavaro suvibhatto;

Cuddasasuttadharo dutiyamhi, cūḷakavaggavaroti tamāhu.

5.

Pabbajjapadhānasubhāsitanāmo, pūraḷāso punadeva māgho ca;

Sabhiyaṃ keṇiyameva sallanāmo, vāseṭṭhavaro kālikopi ca.

6.

Nālakasuttavaro suvibhatto, taṃ anupassī tathā punadeva;

Dvādasasuttadharo tatiyamhi, suyyati vaggavaro mahānāmo.

7.

Kāmaguhaṭṭhakaduṭṭhakanāmā, suddhavaro paramaṭṭhakanāmo;

Jarā mettiyavaro suvibhatto, pasūramāgaṇḍiyā purābhedo.

8.

Kalahavivādo ubho viyuhā ca, tuvaṭakaattadaṇḍasāriputtā;

Soḷasasuttadharo catutthamhi, aṭṭhakavaggavaroti tamāhu.

9.

Magadhe janapade ramaṇīye, desavare katapuññanivese;

Pāsāṇakacetiyavare suvibhatte, vasi bhagavā gaṇaseṭṭho.

10.

Ubhayavāsamāgatiyamhi [ubhayaṃ vā puṇṇasamāgataṃ yamhi (syā.)], dvādasayojaniyā parisāya;

Soḷasabrāhmaṇānaṃ kira puṭṭho, pucchāya soḷasapañhakammiyā;

Nippakāsayi dhammamadāsi.

11.

Atthapakāsakabyañjanapuṇṇaṃ, dhammamadesesi parakhemajaniyaṃ [varaṃ khamanīyaṃ (ka.)];

Lokahitāya jino dvipadaggo, suttavaraṃ bahudhammavicitraṃ;

Sabbakilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.

12.

Byañjanamatthapadaṃ samayuttaṃ [byañjanamatthapadasamayuttaṃ (syā.)], akkharasaññitaopamagāḷhaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

13.

Rāgamale amalaṃ vimalaggaṃ, dosamale amalaṃ vimalaggaṃ;

Mohamale amalaṃ vimalaggaṃ, lokavicāraṇañāṇapabhaggaṃ;

Desayi suttavaraṃ dvipadaggo.

14.

Klesamale amalaṃ vimalaggaṃ, duccaritamale amalaṃ vimalaggaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

15.

Āsavabandhanayogākilesaṃ, nīvaraṇāni ca tīṇi malāni;

Tassa kilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.

16.

Nimmalasabbakilesapanūdaṃ, rāgavirāgamanejamasokaṃ;

Santapaṇītasududdasadhammaṃ, desayi suttavaraṃ dvipadaggo.

17.

Rāgañca dosakamabhañjitasantaṃ [dosañca bhañjitasantaṃ (syā.)], yonicatuggatipañcaviññāṇaṃ;

Taṇhāratacchadanatāṇalatāpamokkhaṃ [taṇhātalaratacchedanatāṇapamokkhaṃ (syā.)], desayi suttavaraṃ dvipadaggo.

18.

Gambhīraduddasasaṇhanipuṇaṃ, paṇḍitavedaniyaṃ nipuṇatthaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

19.

Navaṅgakusumamālagīveyyaṃ, indriyajhānavimokkhavibhattaṃ;

Aṭṭhaṅgamaggadharaṃ varayānaṃ, desayi suttavaraṃ dvipadaggo.

20.

Somupamaṃ vimalaṃ parisuddhaṃ, aṇṇavamūpamaratanasucittaṃ;

Pupphasamaṃ ravimūpamatejaṃ, desayi suttavaraṃ dvipadaggo.

21.

Khemasivaṃ sukhasītalasantaṃ, maccutatāṇaparaṃ paramatthaṃ;

Tassa sunibbutadassanahetuṃ, desayi suttavaraṃ dvipadaggoti.

Suttanipātapāḷi niṭṭhitā.

 


 Home Oben Zum Index Zurueck Voraus