Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti, tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.
1130.
Ajito tissametteyyo, puṇṇako atha mettagū;
Dhotako upasīvo ca, nando ca atha hemako.
1131.
Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
1132.
Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.
1133.
Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.
1134.
Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike.
1135.
Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.
1136.
Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.
1137.
‘‘Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;
Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.
1138.
‘‘Pahīnamalamohassa, mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.
1139.
‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhapahīno, saccavhayo brahme upāsito me.
1140.
‘‘Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evaṃ pahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.
1141.
‘‘Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;
Iccāsi iti bhavissati;
Sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.
1142.
‘‘Eko tamanudāsino, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.
1143.
‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci’’.
1144.
‘‘Kiṃnu tamhā vippavasasi, muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1145.
‘‘Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci’’.
1146.
‘‘Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1147.
‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.
1148.
‘‘Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.
1149.
‘‘Saddhā ca pīti ca mano sati ca, nāpenti me gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.
1150.
‘‘Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;
Saṃkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.
1151.
‘‘Paṅke sayāno pariphandamāno, dīpā dīpaṃ upaplaviṃ [upallaviṃ (syā. niddesa)];
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ’’.
1152.
‘‘Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavi gotamo ca;
Evameva tvampi pamuñcassu saddhaṃ,
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ’’ [maccudheyyapāraṃ (sī.)].
1153.
‘‘Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.
1154.
‘‘Adhideve abhiññāya, sabbaṃ vedi varovaraṃ [paro varaṃ (sī. syā.), paro paraṃ (niddesa)];
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.
1155.
‘‘Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta’’nti.
Pārāyanavaggo pañcamo niṭṭhito.
Suttuddānaṃ –
1.
Urago [imā uddānagāthāyo sī. pī. potthakesu na santi] dhaniyopi ca, khaggavisāṇo kasi ca;
Cundo bhavo punadeva, vasalo ca karaṇīyañca;
Hemavato atha yakkho, vijayasuttaṃ munisuttavaranti.
2.
Paṭhamakaṭṭhavaro varavaggo, dvādasasuttadharo suvibhatto;
Desito cakkhumatā vimalena, suyyati vaggavaro uragoti.
3.
Ratanāmagandho hirimaṅgalanāmo, sucilomakapilo ca brāhmaṇadhammo;
Nāvā [nātha (ka.)] kiṃsīlauṭṭhahano ca, rāhulo ca punapi vaṅgīso.
4.
Sammāparibbājanīyopi cettha, dhammikasuttavaro suvibhatto;
Cuddasasuttadharo dutiyamhi, cūḷakavaggavaroti tamāhu.
5.
Pabbajjapadhānasubhāsitanāmo, pūraḷāso punadeva māgho ca;
Sabhiyaṃ keṇiyameva sallanāmo, vāseṭṭhavaro kālikopi ca.
6.
Nālakasuttavaro suvibhatto, taṃ anupassī tathā punadeva;
Dvādasasuttadharo tatiyamhi, suyyati vaggavaro mahānāmo.
7.
Kāmaguhaṭṭhakaduṭṭhakanāmā, suddhavaro paramaṭṭhakanāmo;
Jarā mettiyavaro suvibhatto, pasūramāgaṇḍiyā purābhedo.
8.
Kalahavivādo ubho viyuhā ca, tuvaṭakaattadaṇḍasāriputtā;
Soḷasasuttadharo catutthamhi, aṭṭhakavaggavaroti tamāhu.
9.
Magadhe janapade ramaṇīye, desavare katapuññanivese;
Pāsāṇakacetiyavare suvibhatte, vasi bhagavā gaṇaseṭṭho.
10.
Ubhayavāsamāgatiyamhi [ubhayaṃ vā puṇṇasamāgataṃ yamhi (syā.)], dvādasayojaniyā parisāya;
Soḷasabrāhmaṇānaṃ kira puṭṭho, pucchāya soḷasapañhakammiyā;
Nippakāsayi dhammamadāsi.
11.
Atthapakāsakabyañjanapuṇṇaṃ, dhammamadesesi parakhemajaniyaṃ [varaṃ khamanīyaṃ (ka.)];
Lokahitāya jino dvipadaggo, suttavaraṃ bahudhammavicitraṃ;
Sabbakilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
12.
Byañjanamatthapadaṃ samayuttaṃ [byañjanamatthapadasamayuttaṃ (syā.)], akkharasaññitaopamagāḷhaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
13.
Rāgamale amalaṃ vimalaggaṃ, dosamale amalaṃ vimalaggaṃ;
Mohamale amalaṃ vimalaggaṃ, lokavicāraṇañāṇapabhaggaṃ;
Desayi suttavaraṃ dvipadaggo.
14.
Klesamale amalaṃ vimalaggaṃ, duccaritamale amalaṃ vimalaggaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
15.
Āsavabandhanayogākilesaṃ, nīvaraṇāni ca tīṇi malāni;
Tassa kilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
16.
Nimmalasabbakilesapanūdaṃ, rāgavirāgamanejamasokaṃ;
Santapaṇītasududdasadhammaṃ, desayi suttavaraṃ dvipadaggo.
17.
Rāgañca dosakamabhañjitasantaṃ [dosañca bhañjitasantaṃ (syā.)], yonicatuggatipañcaviññāṇaṃ;
Taṇhāratacchadanatāṇalatāpamokkhaṃ [taṇhātalaratacchedanatāṇapamokkhaṃ (syā.)], desayi suttavaraṃ dvipadaggo.
18.
Gambhīraduddasasaṇhanipuṇaṃ, paṇḍitavedaniyaṃ nipuṇatthaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
19.
Navaṅgakusumamālagīveyyaṃ, indriyajhānavimokkhavibhattaṃ;
Aṭṭhaṅgamaggadharaṃ varayānaṃ, desayi suttavaraṃ dvipadaggo.
20.
Somupamaṃ vimalaṃ parisuddhaṃ, aṇṇavamūpamaratanasucittaṃ;
Pupphasamaṃ ravimūpamatejaṃ, desayi suttavaraṃ dvipadaggo.
21.
Khemasivaṃ sukhasītalasantaṃ, maccutatāṇaparaṃ paramatthaṃ;
Tassa sunibbutadassanahetuṃ, desayi suttavaraṃ dvipadaggoti.
Suttanipātapāḷi niṭṭhitā.