7. Mahāsaḷāyatanikasuttavaṇṇanā

428. Mahantāni saḷāyatanāni adhikicca pavattattā mahāsaḷāyatanikaṃ, mahantatā ca tesaṃ mahantaṃ lokasannivāsaṃ abhibyāpetvā ṭhitattā ayoniso gayhamānānaṃ mahato anatthāya saṃvattanato, yoniso gayhamānānaṃ mahato atthāya hitāya sukhāya saṃvattanato ca daṭṭhabbā. Jotakanti bodhakaṃ.

429. Sikhāppattāya vipassanāya jānanampi yathābhūtajānanameva maggena jānanassa āsannakāraṇabhāvatoti āha – ‘‘sahavipassanena maggena ajānanto’’ti. Vuḍḍhiṃ gacchantīti paccayasamodhānena bhavayonigatiṭhitisattāvāsapāḷiyā aparāparaṃ parivuddhiṃ gacchanti. Evaṃbhūtā paguṇabhāvamāpāditā samathavipassanādhammā viya suṭṭhutaraṃ vasībhāvaṃ pāpitā jhānābhiññā viya ca vasībhūtā hutvā uparūpari brūhentīti āha – ‘‘vasībhāvaṃ gacchantī’’ti. Tathā hi te kadāci bhavapatthanāya anuppāditāyapi appahīnabhāvenevassā tiṭṭhanti. Akusalā dhammāva yebhuyyena dassanāyatanena vināsadassanato pavattanti parivaḍḍhanti ca. Pañcadvārikadarathāti pañcadvārikajavanasahagatā akusaladarathā. Evaṃ manodvārikadarathā veditabbā. Santāpāti darathehi balavanto sampayuttadhammānaṃ nissayassa ca santāpanakarā. Pariḷāhāti tatopi balavatarā tesaṃyeva paridahanakarā.

430.Pañcadvārikasukhaṃ, na kāyappasādasannissitasukhameva. Manodvārikasukhanti manodvārikacittasannissitasukhaṃ, na yaṃ kiñci cetasikasukhaṃ tassa kāyikasukhaggahaṇeneva gahitattā. Pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthīti idaṃ manodvārikajavanena tassa sambhavaṃ dassetuṃ, maggassa vasena vuttaṃ, na pana tappasaṅgasaṅkānivattanatthaṃ. Viññattimattampi janetuṃ asamatthaṃ samāpajjanassa kathaṃ paccayo hoti, buddhānaṃ pana bhagavantānaṃ hotīti ce? Tathāpi tassa āsannaṭṭhāne pañcadvārikacittappavattiyā asambhavo eva tādisassa pubbābhogassa tasmiṃ kāle asambhavato. Eteneva yā kesañci ariyadhamme akovidānaṃ ghaṭasabhāvādīsu buddhitulyakāritāpatticodanā; sā paṭikkhittāti daṭṭhabbā taṃtaṃpurimābhogavasena tena tena pañcadvārikābhiniyatamanoviññāṇassa parato pavattamānamanoviññāṇena tasmiṃ tasmiṃ atthe vaṇṇasaṇṭhānādivisesassa vinicchinitabbato. Uppannamattakameva hotīti pañcadvārikajavanaṃ tādisaṃ kiñci atthanicchayakiccaṃ kātuṃ na sakkoti, kevalaṃ uppannamattameva hoti. Ayanti ‘‘ādīnavānupassino’’tiādinā vuttā.

431.Kusalacitta…pe… bhūtassāti vuṭṭhānagāminivipassanāsahagatakusalacittassa sampayuttacetosukhasamaṅgībhūtassa. Pubbasuddhikāti magguppattito, vipassanārambhatopi vā pubbeva suddhā. Tenāha – ‘‘ādito paṭṭhāya parisuddhāva hontī’’ti. Sabbatthakakārāpakaṅgānīti sīlavisodhanassa cittasamādhānassa vipassanābhiyogassa maggena pahātabbakilesapahānassāti sabbassapi maggasambhārakiccassa kārāpakaṅgāni. Aṭṭhaṅgiko vāti paṭhamajjhāniko vā aṭṭhaṅgiko, dutiyajjhāniko vā sattaṅgiko hoti.

Imameva suttapadesaṃ gahetvāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādinā sammādiṭṭhiādīnaṃ pañcannaṃyeva tasmiṃ ṭhāne gahitattā lokuttaramaggo pañcaṅgikoti vadati. Soti tathā vadanto vitaṇḍavādī. Anantaravacanenevāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādivacanassa, ‘‘evamassāya’’ntiādinā anantaravacanena. Paṭisedhitabboti paṭikkhipitabbo. ‘‘Ariyo aṭṭhaṅgiko maggo’’ti hi idaṃ vacanaṃ ariyamaggassa pañcaṅgikabhāvaṃ ujukameva paṭikkhipati. Yadi evaṃ ‘‘yā tathābhūtassa diṭṭhī’’tiādinā tattha pañcannaṃ eva aṅgānaṃ gahaṇaṃ kimatthiyanti āha ‘‘uttari cā’’tiādi. Sammāvācaṃ bhāveti ariyamaggasamaṅgī. Tenāha ‘‘micchāvācaṃ pajahatī’’ti. Yasmiñhi khaṇe sammāvācā bhāvanāpāripūriṃ gacchati, tasmiṃyeva micchāvācā pajahīyatīti. Saheva viratiyā pūrenti samucchedaviratiyā vinā dukkhapariññādīnaṃ asambhavato. Ādito paṭṭhāya parisuddhāneva vaṭṭanti parisuddhe sīle patiṭṭhitasseva bhāvanāya ijjhanato. Yathāvuttamatthaṃ ganthantarenapi samatthetuṃ, ‘‘subhaddasuttepi cā’’tiādi vuttaṃ. Anekesu suttasatesu aṭṭhaṅgikova maggo āgato, na pañcaṅgikoti adhippāyo.

Sammāsati maggakkhaṇe kāyānupassanādicatukiccasādhikā hotīti taṃ catubbidhaṃ katvā dassento, ‘‘maggasampayuttāva cattāro satipaṭṭhānā’’ti āha. Na catumaggasampayuttatāvasena. Esa nayo sammappadhānādīsupi. Aññamaññānativattamānā yuganaddhā yuttā viya ariyamaggayuganaddhā aññamaññaṃ paṭibaddhāti yuganaddhā. Tenāha – ‘‘ekakkhaṇikayuganandhā’’ti ariyamaggakkhaṇe eva hi samathavipassanā ekakkhaṇikā hutvā samadhuraṃ vattanti. Tenevāha ‘‘ete hī’’tiādi. Aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti idaṃ tesaṃ tattha tattha kiccato adhikabhāvaṃ sandhāya vuttaṃ, na aññathā. Na hi paññārahitā samāpatti, samādhirahitā ca vipassanā atthi. Ariyamagge pana ekakkhaṇikā samadhuratāya ekarasabhāvenāti attho. Phalavimuttīti arahattaphalavimutti. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva.

Mahāsaḷāyatanikasuttavaṇṇanāya līnatthappakāsanā samattā.


 

 Home Oben Zum Index Zurueck Voraus