8. Nagaravindeyyasuttavaṇṇanā

435.Samavisamaṃcarantīti kāyasamādiṃ samaññeva, kāyavisamādiṃ visamaññeva caranti karonti paṭipajjanti. Taṃ pana samavisamaṃ aññamaññaṃ viruddhattā visadisattā na ekasmiṃ kāle sambhavatīti āha – ‘‘kālena samaṃ kālena visama’’nti. Samacariyampi hi etanti pubbe samacariyāya jotitattā vuttaṃ.

437. Ākaronti adhippetamatthaṃ ñāpenti pabodhentīti ākārā, ñāpakakāraṇanti āha – ‘‘ke ākārāti kāni kāraṇānī’’ti. Anubuddhiyoti anumānañāṇāni. Tañhi yathādiṭṭhamatthaṃ diṭṭhabhāvena anveti anugacchatīti ‘‘anvayā’’ti vuccati. Haritatiṇacampakavanādivasenāti haritakambalādisadisatiṇādivasena vitthāritakanakapaṭādisadivikasitacampakavanādivasena. Ādisaddena cettha kīcakaveṇusaddamadhurasaphalāphalavasena saddarasānaṃ atthibhāvo veditabboti. Campakavaseneva pana phassagandhānampi atthibhāvo vuttoti. Tenāha – ‘‘rūpādayo pañca kāmaguṇā atthī’’ti. ‘‘Itthirūpādīni sandhāyetaṃ kathita’’nti vatvā indriyabaddhā vā hontu rūpādayo anindriyabaddhā vā, sabbepi cete kilesuppattinimittatāya kāmaguṇā evāti codanaṃ sandhāya visabhāgitthigatā rūpādayo savisesaṃ kilesuppattinimittanti dassento, ‘‘tāni hī’’tiādimāha.

Tattha tānīti rūpādīni. Hi-saddo hetuattho. Tena yathāvuttamatthaṃ samattheti, ‘‘yasmā purisassa cittaṃ pariyādāya tiṭṭhanti, tasmā itthirūpādīni sandhāya etaṃ kathita’’nti. Purisassa cittanti purisassa catubhūmakaṃ kusalacittaṃ pariyādāya gahetvā antomuṭṭhigataṃ viya katvā. ‘‘Hatthikāyaṃ pariyādiyitvā’’tiādīsu (saṃ. ni. 1.126) hi gahaṇaṃ pariyādānaṃ nāma, ‘‘aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādīsu (saṃ. ni. 3.102) khepanaṃ pariyādānaṃ, idha ubhayampi vaṭṭati. Idāni yathāvuttamatthaṃ sutteneva sādhetuṃ, ‘‘yathāhā’’tiādi vuttaṃ. Tattha ‘‘nāhaṃ, bhikkhave’’tiādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vattabbaṃ itthirūpato aññaṃ. Ekarūpampīti ekampi rūpaṃ. Samanupassāmīti ñāṇassa samanupassanā adhippetā, heṭṭhā na-kāraṃ ānetvā sambandhitabbaṃ. Ayañhettha attho – ‘‘ahaṃ, bhikkhave, sabbaññutaññāṇena sabbaso olokento aññaṃ ekarūpampi na samanupassāmī’’ti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa sabbampi kusalacittaṃ pavattituṃ appadānavasena pariyādiyitvā gahetvā khepetvā ca tiṭṭhati. Yathayidaṃ itthirūpanti itthiyā rūpakāyaṃ. Rūpasaddo khandhādianekatthavācako, idha pana itthiyā catusamuṭṭhāne rūpāyatane vaṇṇadhātuyaṃ daṭṭhabbo. ‘‘Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’ti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ ‘‘yathayidaṃ, bhikkhave, itthirūpa’’nti idaṃ opammavasena vuttaṃ, idaṃ pariyādānabhāve nidassananti daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Nagaravindeyyasuttavaṇṇanāya līnatthappakāsanā samattā.


 

 Home Oben Zum Index Zurueck Voraus